A 447-22 Tulāpuruṣadānavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 447/22
Title: Tulāpuruṣadānavidhi
Dimensions: 22 x 8.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1108
Remarks:


Reel No. A 447-22 Inventory No. 79174

Title Tulāpuruṣadānavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 8.5 cm

Folios 4

Lines per Folio 11–12

Foliation figures in the lower right hand margin on the verso

Scribe Gadādhara

Place of Deposit NAK

Accession No. 5/1108

Manuscript Features

On the cover-leaf is written the title tulāpuruṣa

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

atha tulāpuruṣa[pa]ddhatiḥ ||

tatra tulāpuruṣacikīrṣur yajamānaḥ śiṣṭācārād adhi vāsanadinadivasāt pūrvedyuḥ kṛtaikanaktādiniyamaḥ paredyuḥ prātar nitya⟨ḥ⟩kriyaḥ kuśayavatilasahitaṃ jalam ādāyety āprayogam uccārya āyuvṛddhi†śruma† sampattisakaladuritanivṛtyaikam anvāṃtarāvacchinnapratilokādhipaschānādhikaraṇakanivāmnānaṃtarakālīnaviṣṇupuragamanānaṃtarakalpakoṭiśatāva[c]chinnaviṣṇupurādhikaraṇakama (exp. 3t1–6)

End

tataḥ pūrvavat gṛhādīnāṃ pūjanaṃ vidhāya visarjayet ||

yātu devagaṇāḥ darve pūjām ādāya pā⟨thi⟩rthivaḥ ||

iṣṭakāmaprasidhyarthaṃ punarāgamanāya ca ||

iti saṃkalitaṃ dravyaṃ sarvaṃ brāhmanān da(!)yaṃ || na ciraṃ gṛhedhārayet || (exp. 5b8–10)

Colophon

iti tulāpuruṣapaddhatiḥ || ❁ || iti śrīrīḍāsutagadādhareṇa likhitaṃ || karakṛtam aparādhaṃ kṣaṃtum arhati saṃtaḥ 1 || skaṃde || ātmānaṃ tolayitvā tu dadyāl lohaṃ tu tatsamaṃ || dvijāv aśivanaktāya tathānyasmai dvijātaye || 1 || (fol. 5b10–12)

Microfilm Details

Reel No. A 447/22

Date of Filming 20-11-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 13-11-2009

Bibliography