A 447-22 Tulāpuruṣadānavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 447/22
Title: Tulāpuruṣadānavidhi
Dimensions: 22 x 8.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1108
Remarks:
Reel No. A 447-22 Inventory No. 79174
Title Tulāpuruṣadānavidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.0 x 8.5 cm
Folios 4
Lines per Folio 11–12
Foliation figures in the lower right hand margin on the verso
Scribe Gadādhara
Place of Deposit NAK
Accession No. 5/1108
Manuscript Features
On the cover-leaf is written the title tulāpuruṣa
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
atha tulāpuruṣa[pa]ddhatiḥ ||
tatra tulāpuruṣacikīrṣur yajamānaḥ śiṣṭācārād adhi vāsanadinadivasāt pūrvedyuḥ kṛtaikanaktādiniyamaḥ paredyuḥ prātar nitya⟨ḥ⟩kriyaḥ kuśayavatilasahitaṃ jalam ādāyety āprayogam uccārya āyuvṛddhi†śruma† sampattisakaladuritanivṛtyaikam anvāṃtarāvacchinnapratilokādhipaschānādhikaraṇakanivāmnānaṃtarakālīnaviṣṇupuragamanānaṃtarakalpakoṭiśatāva[c]chinnaviṣṇupurādhikaraṇakama (exp. 3t1–6)
End
tataḥ pūrvavat gṛhādīnāṃ pūjanaṃ vidhāya visarjayet ||
yātu devagaṇāḥ darve pūjām ādāya pā⟨thi⟩rthivaḥ ||
iṣṭakāmaprasidhyarthaṃ punarāgamanāya ca ||
iti saṃkalitaṃ dravyaṃ sarvaṃ brāhmanān da(!)yaṃ || na ciraṃ gṛhedhārayet || (exp. 5b8–10)
Colophon
iti tulāpuruṣapaddhatiḥ || ❁ || iti śrīrīḍāsutagadādhareṇa likhitaṃ || karakṛtam aparādhaṃ kṣaṃtum arhati saṃtaḥ 1 || skaṃde || ātmānaṃ tolayitvā tu dadyāl lohaṃ tu tatsamaṃ || dvijāv aśivanaktāya tathānyasmai dvijātaye || 1 || (fol. 5b10–12)
Microfilm Details
Reel No. A 447/22
Date of Filming 20-11-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 13-11-2009
Bibliography